वांछित मन्त्र चुनें

अ॒र्थिनो॒ यन्ति॒ चेदर्थं॒ गच्छा॒निद्द॒दुषो॑ रा॒तिम् । व॒वृ॒ज्युस्तृष्य॑त॒: काम॑म् ॥

अंग्रेज़ी लिप्यंतरण

arthino yanti ced arthaṁ gacchān id daduṣo rātim | vavṛjyus tṛṣyataḥ kāmam ||

पद पाठ

अ॒र्थिनः॑ । यन्ति॑ । च॒ । इत् । अर्थ॑म् । गच्छा॑न् । इत् । द॒दुषः॑ । रा॒तिम् । व॒वृ॒ज्युः । तृष्य॑तः । काम॑म् ॥ ८.७९.५

ऋग्वेद » मण्डल:8» सूक्त:79» मन्त्र:5 | अष्टक:6» अध्याय:5» वर्ग:33» मन्त्र:5 | मण्डल:8» अनुवाक:8» मन्त्र:5


बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - (यन्नग्नं) जो नग्न है, उसको वह परमात्मा (अभ्यूर्णोति) वस्त्र से ढाँकता है (यत्+विश्वम्+तुरम्) जो सब रोगग्रस्त है, उसकी (भिषक्ति) चिकित्सा करता है, (अन्धः) नेत्रहीन (प्र+ख्यत्+ईम्) अच्छी तरह से देखता है। (श्रोणः) पङ्गु (निः+भूत्) चलने लगता है ॥२॥
भावार्थभाषाः - परमात्मा की अचिन्त्य शक्ति है, इस कारण विपरीत बातें भी होती हैं, इसमें आश्चर्य्य करना नहीं चाहिये ॥२॥
बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - अयं परेशः यन्नग्नं तद् अभ्यूर्णोति=वस्त्रेण आच्छादयति। यत्=विश्वं=सर्वम्। तुरम्=रोगग्रस्तमस्ति। तद् भिषक्ति। तस्य कृपया। अन्धः=नेत्रविकलः। प्र+ख्यत्=पश्यति। श्रोणः=पङ्गुरपि। निर्भूत्=निर्भवति=निर्गच्छति ॥२॥